0

यच्छ्रेय:? What’s Best?

प्राचीन भारतीय – शिक्षा पद्धतिमङ्गी कुर्वाणं चिन्मय विश्वविद्यापीठ मस्मिन्संदर्भे लक्षणीयं दृश्यते । भरत भुवो विद्या स्थानानां व्यवहारे आनयनाय अत्रस्थाः आचार्याः बद्धपरिकराः । तत्रापि अभिनवसरणौ यत्समुदयमानं, नित्यनूतनं तत्तदेवा वगमनाय सर्वेषां प्रयासः । प्राचीना र्वाचीनयोः संमिश्रणेन, असाधारणा नूत्ना काचन अध्यापन संशोधन पद्धतिरत्र… Continue Reading